Declension table of ?somavāminī

Deva

FeminineSingularDualPlural
Nominativesomavāminī somavāminyau somavāminyaḥ
Vocativesomavāmini somavāminyau somavāminyaḥ
Accusativesomavāminīm somavāminyau somavāminīḥ
Instrumentalsomavāminyā somavāminībhyām somavāminībhiḥ
Dativesomavāminyai somavāminībhyām somavāminībhyaḥ
Ablativesomavāminyāḥ somavāminībhyām somavāminībhyaḥ
Genitivesomavāminyāḥ somavāminyoḥ somavāminīnām
Locativesomavāminyām somavāminyoḥ somavāminīṣu

Compound somavāmini - somavāminī -

Adverb -somavāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria