Declension table of ?somavaṃśya

Deva

NeuterSingularDualPlural
Nominativesomavaṃśyam somavaṃśye somavaṃśyāni
Vocativesomavaṃśya somavaṃśye somavaṃśyāni
Accusativesomavaṃśyam somavaṃśye somavaṃśyāni
Instrumentalsomavaṃśyena somavaṃśyābhyām somavaṃśyaiḥ
Dativesomavaṃśyāya somavaṃśyābhyām somavaṃśyebhyaḥ
Ablativesomavaṃśyāt somavaṃśyābhyām somavaṃśyebhyaḥ
Genitivesomavaṃśyasya somavaṃśyayoḥ somavaṃśyānām
Locativesomavaṃśye somavaṃśyayoḥ somavaṃśyeṣu

Compound somavaṃśya -

Adverb -somavaṃśyam -somavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria