Declension table of ?somavaṃśya

Deva

MasculineSingularDualPlural
Nominativesomavaṃśyaḥ somavaṃśyau somavaṃśyāḥ
Vocativesomavaṃśya somavaṃśyau somavaṃśyāḥ
Accusativesomavaṃśyam somavaṃśyau somavaṃśyān
Instrumentalsomavaṃśyena somavaṃśyābhyām somavaṃśyaiḥ somavaṃśyebhiḥ
Dativesomavaṃśyāya somavaṃśyābhyām somavaṃśyebhyaḥ
Ablativesomavaṃśyāt somavaṃśyābhyām somavaṃśyebhyaḥ
Genitivesomavaṃśyasya somavaṃśyayoḥ somavaṃśyānām
Locativesomavaṃśye somavaṃśyayoḥ somavaṃśyeṣu

Compound somavaṃśya -

Adverb -somavaṃśyam -somavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria