Declension table of ?somavaṃśīya

Deva

NeuterSingularDualPlural
Nominativesomavaṃśīyam somavaṃśīye somavaṃśīyāni
Vocativesomavaṃśīya somavaṃśīye somavaṃśīyāni
Accusativesomavaṃśīyam somavaṃśīye somavaṃśīyāni
Instrumentalsomavaṃśīyena somavaṃśīyābhyām somavaṃśīyaiḥ
Dativesomavaṃśīyāya somavaṃśīyābhyām somavaṃśīyebhyaḥ
Ablativesomavaṃśīyāt somavaṃśīyābhyām somavaṃśīyebhyaḥ
Genitivesomavaṃśīyasya somavaṃśīyayoḥ somavaṃśīyānām
Locativesomavaṃśīye somavaṃśīyayoḥ somavaṃśīyeṣu

Compound somavaṃśīya -

Adverb -somavaṃśīyam -somavaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria