Declension table of ?somavaṃśīya

Deva

MasculineSingularDualPlural
Nominativesomavaṃśīyaḥ somavaṃśīyau somavaṃśīyāḥ
Vocativesomavaṃśīya somavaṃśīyau somavaṃśīyāḥ
Accusativesomavaṃśīyam somavaṃśīyau somavaṃśīyān
Instrumentalsomavaṃśīyena somavaṃśīyābhyām somavaṃśīyaiḥ somavaṃśīyebhiḥ
Dativesomavaṃśīyāya somavaṃśīyābhyām somavaṃśīyebhyaḥ
Ablativesomavaṃśīyāt somavaṃśīyābhyām somavaṃśīyebhyaḥ
Genitivesomavaṃśīyasya somavaṃśīyayoḥ somavaṃśīyānām
Locativesomavaṃśīye somavaṃśīyayoḥ somavaṃśīyeṣu

Compound somavaṃśīya -

Adverb -somavaṃśīyam -somavaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria