Declension table of ?somavaṃśā

Deva

FeminineSingularDualPlural
Nominativesomavaṃśā somavaṃśe somavaṃśāḥ
Vocativesomavaṃśe somavaṃśe somavaṃśāḥ
Accusativesomavaṃśām somavaṃśe somavaṃśāḥ
Instrumentalsomavaṃśayā somavaṃśābhyām somavaṃśābhiḥ
Dativesomavaṃśāyai somavaṃśābhyām somavaṃśābhyaḥ
Ablativesomavaṃśāyāḥ somavaṃśābhyām somavaṃśābhyaḥ
Genitivesomavaṃśāyāḥ somavaṃśayoḥ somavaṃśānām
Locativesomavaṃśāyām somavaṃśayoḥ somavaṃśāsu

Adverb -somavaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria