Declension table of somavaṃśa

Deva

NeuterSingularDualPlural
Nominativesomavaṃśam somavaṃśe somavaṃśāni
Vocativesomavaṃśa somavaṃśe somavaṃśāni
Accusativesomavaṃśam somavaṃśe somavaṃśāni
Instrumentalsomavaṃśena somavaṃśābhyām somavaṃśaiḥ
Dativesomavaṃśāya somavaṃśābhyām somavaṃśebhyaḥ
Ablativesomavaṃśāt somavaṃśābhyām somavaṃśebhyaḥ
Genitivesomavaṃśasya somavaṃśayoḥ somavaṃśānām
Locativesomavaṃśe somavaṃśayoḥ somavaṃśeṣu

Compound somavaṃśa -

Adverb -somavaṃśam -somavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria