Declension table of ?somavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesomavṛkṣaḥ somavṛkṣau somavṛkṣāḥ
Vocativesomavṛkṣa somavṛkṣau somavṛkṣāḥ
Accusativesomavṛkṣam somavṛkṣau somavṛkṣān
Instrumentalsomavṛkṣeṇa somavṛkṣābhyām somavṛkṣaiḥ somavṛkṣebhiḥ
Dativesomavṛkṣāya somavṛkṣābhyām somavṛkṣebhyaḥ
Ablativesomavṛkṣāt somavṛkṣābhyām somavṛkṣebhyaḥ
Genitivesomavṛkṣasya somavṛkṣayoḥ somavṛkṣāṇām
Locativesomavṛkṣe somavṛkṣayoḥ somavṛkṣeṣu

Compound somavṛkṣa -

Adverb -somavṛkṣam -somavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria