Declension table of ?somavṛddhivardhana

Deva

NeuterSingularDualPlural
Nominativesomavṛddhivardhanam somavṛddhivardhane somavṛddhivardhanāni
Vocativesomavṛddhivardhana somavṛddhivardhane somavṛddhivardhanāni
Accusativesomavṛddhivardhanam somavṛddhivardhane somavṛddhivardhanāni
Instrumentalsomavṛddhivardhanena somavṛddhivardhanābhyām somavṛddhivardhanaiḥ
Dativesomavṛddhivardhanāya somavṛddhivardhanābhyām somavṛddhivardhanebhyaḥ
Ablativesomavṛddhivardhanāt somavṛddhivardhanābhyām somavṛddhivardhanebhyaḥ
Genitivesomavṛddhivardhanasya somavṛddhivardhanayoḥ somavṛddhivardhanānām
Locativesomavṛddhivardhane somavṛddhivardhanayoḥ somavṛddhivardhaneṣu

Compound somavṛddhivardhana -

Adverb -somavṛddhivardhanam -somavṛddhivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria