Declension table of ?somavṛddhā

Deva

FeminineSingularDualPlural
Nominativesomavṛddhā somavṛddhe somavṛddhāḥ
Vocativesomavṛddhe somavṛddhe somavṛddhāḥ
Accusativesomavṛddhām somavṛddhe somavṛddhāḥ
Instrumentalsomavṛddhayā somavṛddhābhyām somavṛddhābhiḥ
Dativesomavṛddhāyai somavṛddhābhyām somavṛddhābhyaḥ
Ablativesomavṛddhāyāḥ somavṛddhābhyām somavṛddhābhyaḥ
Genitivesomavṛddhāyāḥ somavṛddhayoḥ somavṛddhānām
Locativesomavṛddhāyām somavṛddhayoḥ somavṛddhāsu

Adverb -somavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria