Declension table of ?somatīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativesomatīrthamāhātmyam somatīrthamāhātmye somatīrthamāhātmyāni
Vocativesomatīrthamāhātmya somatīrthamāhātmye somatīrthamāhātmyāni
Accusativesomatīrthamāhātmyam somatīrthamāhātmye somatīrthamāhātmyāni
Instrumentalsomatīrthamāhātmyena somatīrthamāhātmyābhyām somatīrthamāhātmyaiḥ
Dativesomatīrthamāhātmyāya somatīrthamāhātmyābhyām somatīrthamāhātmyebhyaḥ
Ablativesomatīrthamāhātmyāt somatīrthamāhātmyābhyām somatīrthamāhātmyebhyaḥ
Genitivesomatīrthamāhātmyasya somatīrthamāhātmyayoḥ somatīrthamāhātmyānām
Locativesomatīrthamāhātmye somatīrthamāhātmyayoḥ somatīrthamāhātmyeṣu

Compound somatīrthamāhātmya -

Adverb -somatīrthamāhātmyam -somatīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria