Declension table of ?somasūtrapradakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesomasūtrapradakṣiṇā somasūtrapradakṣiṇe somasūtrapradakṣiṇāḥ
Vocativesomasūtrapradakṣiṇe somasūtrapradakṣiṇe somasūtrapradakṣiṇāḥ
Accusativesomasūtrapradakṣiṇām somasūtrapradakṣiṇe somasūtrapradakṣiṇāḥ
Instrumentalsomasūtrapradakṣiṇayā somasūtrapradakṣiṇābhyām somasūtrapradakṣiṇābhiḥ
Dativesomasūtrapradakṣiṇāyai somasūtrapradakṣiṇābhyām somasūtrapradakṣiṇābhyaḥ
Ablativesomasūtrapradakṣiṇāyāḥ somasūtrapradakṣiṇābhyām somasūtrapradakṣiṇābhyaḥ
Genitivesomasūtrapradakṣiṇāyāḥ somasūtrapradakṣiṇayoḥ somasūtrapradakṣiṇānām
Locativesomasūtrapradakṣiṇāyām somasūtrapradakṣiṇayoḥ somasūtrapradakṣiṇāsu

Adverb -somasūtrapradakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria