Declension table of ?somasutvatā

Deva

FeminineSingularDualPlural
Nominativesomasutvatā somasutvate somasutvatāḥ
Vocativesomasutvate somasutvate somasutvatāḥ
Accusativesomasutvatām somasutvate somasutvatāḥ
Instrumentalsomasutvatayā somasutvatābhyām somasutvatābhiḥ
Dativesomasutvatāyai somasutvatābhyām somasutvatābhyaḥ
Ablativesomasutvatāyāḥ somasutvatābhyām somasutvatābhyaḥ
Genitivesomasutvatāyāḥ somasutvatayoḥ somasutvatānām
Locativesomasutvatāyām somasutvatayoḥ somasutvatāsu

Adverb -somasutvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria