Declension table of ?somasutvat

Deva

NeuterSingularDualPlural
Nominativesomasutvat somasutvantī somasutvatī somasutvanti
Vocativesomasutvat somasutvantī somasutvatī somasutvanti
Accusativesomasutvat somasutvantī somasutvatī somasutvanti
Instrumentalsomasutvatā somasutvadbhyām somasutvadbhiḥ
Dativesomasutvate somasutvadbhyām somasutvadbhyaḥ
Ablativesomasutvataḥ somasutvadbhyām somasutvadbhyaḥ
Genitivesomasutvataḥ somasutvatoḥ somasutvatām
Locativesomasutvati somasutvatoḥ somasutvatsu

Adverb -somasutvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria