Declension table of ?somasutvanā

Deva

FeminineSingularDualPlural
Nominativesomasutvanā somasutvane somasutvanāḥ
Vocativesomasutvane somasutvane somasutvanāḥ
Accusativesomasutvanām somasutvane somasutvanāḥ
Instrumentalsomasutvanayā somasutvanābhyām somasutvanābhiḥ
Dativesomasutvanāyai somasutvanābhyām somasutvanābhyaḥ
Ablativesomasutvanāyāḥ somasutvanābhyām somasutvanābhyaḥ
Genitivesomasutvanāyāḥ somasutvanayoḥ somasutvanānām
Locativesomasutvanāyām somasutvanayoḥ somasutvanāsu

Adverb -somasutvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria