Declension table of ?somasuryaprakāśa

Deva

MasculineSingularDualPlural
Nominativesomasuryaprakāśaḥ somasuryaprakāśau somasuryaprakāśāḥ
Vocativesomasuryaprakāśa somasuryaprakāśau somasuryaprakāśāḥ
Accusativesomasuryaprakāśam somasuryaprakāśau somasuryaprakāśān
Instrumentalsomasuryaprakāśena somasuryaprakāśābhyām somasuryaprakāśaiḥ somasuryaprakāśebhiḥ
Dativesomasuryaprakāśāya somasuryaprakāśābhyām somasuryaprakāśebhyaḥ
Ablativesomasuryaprakāśāt somasuryaprakāśābhyām somasuryaprakāśebhyaḥ
Genitivesomasuryaprakāśasya somasuryaprakāśayoḥ somasuryaprakāśānām
Locativesomasuryaprakāśe somasuryaprakāśayoḥ somasuryaprakāśeṣu

Compound somasuryaprakāśa -

Adverb -somasuryaprakāśam -somasuryaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria