Declension table of ?somarūpatā

Deva

FeminineSingularDualPlural
Nominativesomarūpatā somarūpate somarūpatāḥ
Vocativesomarūpate somarūpate somarūpatāḥ
Accusativesomarūpatām somarūpate somarūpatāḥ
Instrumentalsomarūpatayā somarūpatābhyām somarūpatābhiḥ
Dativesomarūpatāyai somarūpatābhyām somarūpatābhyaḥ
Ablativesomarūpatāyāḥ somarūpatābhyām somarūpatābhyaḥ
Genitivesomarūpatāyāḥ somarūpatayoḥ somarūpatānām
Locativesomarūpatāyām somarūpatayoḥ somarūpatāsu

Adverb -somarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria