Declension table of ?somarakṣi

Deva

MasculineSingularDualPlural
Nominativesomarakṣiḥ somarakṣī somarakṣayaḥ
Vocativesomarakṣe somarakṣī somarakṣayaḥ
Accusativesomarakṣim somarakṣī somarakṣīn
Instrumentalsomarakṣiṇā somarakṣibhyām somarakṣibhiḥ
Dativesomarakṣaye somarakṣibhyām somarakṣibhyaḥ
Ablativesomarakṣeḥ somarakṣibhyām somarakṣibhyaḥ
Genitivesomarakṣeḥ somarakṣyoḥ somarakṣīṇām
Locativesomarakṣau somarakṣyoḥ somarakṣiṣu

Compound somarakṣi -

Adverb -somarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria