Declension table of ?somarakṣa

Deva

NeuterSingularDualPlural
Nominativesomarakṣam somarakṣe somarakṣāṇi
Vocativesomarakṣa somarakṣe somarakṣāṇi
Accusativesomarakṣam somarakṣe somarakṣāṇi
Instrumentalsomarakṣeṇa somarakṣābhyām somarakṣaiḥ
Dativesomarakṣāya somarakṣābhyām somarakṣebhyaḥ
Ablativesomarakṣāt somarakṣābhyām somarakṣebhyaḥ
Genitivesomarakṣasya somarakṣayoḥ somarakṣāṇām
Locativesomarakṣe somarakṣayoḥ somarakṣeṣu

Compound somarakṣa -

Adverb -somarakṣam -somarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria