Declension table of ?somarakṣa

Deva

MasculineSingularDualPlural
Nominativesomarakṣaḥ somarakṣau somarakṣāḥ
Vocativesomarakṣa somarakṣau somarakṣāḥ
Accusativesomarakṣam somarakṣau somarakṣān
Instrumentalsomarakṣeṇa somarakṣābhyām somarakṣaiḥ somarakṣebhiḥ
Dativesomarakṣāya somarakṣābhyām somarakṣebhyaḥ
Ablativesomarakṣāt somarakṣābhyām somarakṣebhyaḥ
Genitivesomarakṣasya somarakṣayoḥ somarakṣāṇām
Locativesomarakṣe somarakṣayoḥ somarakṣeṣu

Compound somarakṣa -

Adverb -somarakṣam -somarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria