Declension table of ?somarāga

Deva

MasculineSingularDualPlural
Nominativesomarāgaḥ somarāgau somarāgāḥ
Vocativesomarāga somarāgau somarāgāḥ
Accusativesomarāgam somarāgau somarāgān
Instrumentalsomarāgeṇa somarāgābhyām somarāgaiḥ somarāgebhiḥ
Dativesomarāgāya somarāgābhyām somarāgebhyaḥ
Ablativesomarāgāt somarāgābhyām somarāgebhyaḥ
Genitivesomarāgasya somarāgayoḥ somarāgāṇām
Locativesomarāge somarāgayoḥ somarāgeṣu

Compound somarāga -

Adverb -somarāgam -somarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria