Declension table of ?somapraśna

Deva

MasculineSingularDualPlural
Nominativesomapraśnaḥ somapraśnau somapraśnāḥ
Vocativesomapraśna somapraśnau somapraśnāḥ
Accusativesomapraśnam somapraśnau somapraśnān
Instrumentalsomapraśnena somapraśnābhyām somapraśnaiḥ somapraśnebhiḥ
Dativesomapraśnāya somapraśnābhyām somapraśnebhyaḥ
Ablativesomapraśnāt somapraśnābhyām somapraśnebhyaḥ
Genitivesomapraśnasya somapraśnayoḥ somapraśnānām
Locativesomapraśne somapraśnayoḥ somapraśneṣu

Compound somapraśna -

Adverb -somapraśnam -somapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria