Declension table of ?somaprayogaratnamālā

Deva

FeminineSingularDualPlural
Nominativesomaprayogaratnamālā somaprayogaratnamāle somaprayogaratnamālāḥ
Vocativesomaprayogaratnamāle somaprayogaratnamāle somaprayogaratnamālāḥ
Accusativesomaprayogaratnamālām somaprayogaratnamāle somaprayogaratnamālāḥ
Instrumentalsomaprayogaratnamālayā somaprayogaratnamālābhyām somaprayogaratnamālābhiḥ
Dativesomaprayogaratnamālāyai somaprayogaratnamālābhyām somaprayogaratnamālābhyaḥ
Ablativesomaprayogaratnamālāyāḥ somaprayogaratnamālābhyām somaprayogaratnamālābhyaḥ
Genitivesomaprayogaratnamālāyāḥ somaprayogaratnamālayoḥ somaprayogaratnamālānām
Locativesomaprayogaratnamālāyām somaprayogaratnamālayoḥ somaprayogaratnamālāsu

Adverb -somaprayogaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria