Declension table of ?somaprayogaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesomaprayogaprāyaścittam somaprayogaprāyaścitte somaprayogaprāyaścittāni
Vocativesomaprayogaprāyaścitta somaprayogaprāyaścitte somaprayogaprāyaścittāni
Accusativesomaprayogaprāyaścittam somaprayogaprāyaścitte somaprayogaprāyaścittāni
Instrumentalsomaprayogaprāyaścittena somaprayogaprāyaścittābhyām somaprayogaprāyaścittaiḥ
Dativesomaprayogaprāyaścittāya somaprayogaprāyaścittābhyām somaprayogaprāyaścittebhyaḥ
Ablativesomaprayogaprāyaścittāt somaprayogaprāyaścittābhyām somaprayogaprāyaścittebhyaḥ
Genitivesomaprayogaprāyaścittasya somaprayogaprāyaścittayoḥ somaprayogaprāyaścittānām
Locativesomaprayogaprāyaścitte somaprayogaprāyaścittayoḥ somaprayogaprāyaścitteṣu

Compound somaprayogaprāyaścitta -

Adverb -somaprayogaprāyaścittam -somaprayogaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria