Declension table of ?somapratīka

Deva

MasculineSingularDualPlural
Nominativesomapratīkaḥ somapratīkau somapratīkāḥ
Vocativesomapratīka somapratīkau somapratīkāḥ
Accusativesomapratīkam somapratīkau somapratīkān
Instrumentalsomapratīkena somapratīkābhyām somapratīkaiḥ somapratīkebhiḥ
Dativesomapratīkāya somapratīkābhyām somapratīkebhyaḥ
Ablativesomapratīkāt somapratīkābhyām somapratīkebhyaḥ
Genitivesomapratīkasya somapratīkayoḥ somapratīkānām
Locativesomapratīke somapratīkayoḥ somapratīkeṣu

Compound somapratīka -

Adverb -somapratīkam -somapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria