Declension table of ?somaprathama

Deva

NeuterSingularDualPlural
Nominativesomaprathamam somaprathame somaprathamāni
Vocativesomaprathama somaprathame somaprathamāni
Accusativesomaprathamam somaprathame somaprathamāni
Instrumentalsomaprathamena somaprathamābhyām somaprathamaiḥ
Dativesomaprathamāya somaprathamābhyām somaprathamebhyaḥ
Ablativesomaprathamāt somaprathamābhyām somaprathamebhyaḥ
Genitivesomaprathamasya somaprathamayoḥ somaprathamānām
Locativesomaprathame somaprathamayoḥ somaprathameṣu

Compound somaprathama -

Adverb -somaprathamam -somaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria