Declension table of ?somaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesomaprāyaścittam somaprāyaścitte somaprāyaścittāni
Vocativesomaprāyaścitta somaprāyaścitte somaprāyaścittāni
Accusativesomaprāyaścittam somaprāyaścitte somaprāyaścittāni
Instrumentalsomaprāyaścittena somaprāyaścittābhyām somaprāyaścittaiḥ
Dativesomaprāyaścittāya somaprāyaścittābhyām somaprāyaścittebhyaḥ
Ablativesomaprāyaścittāt somaprāyaścittābhyām somaprāyaścittebhyaḥ
Genitivesomaprāyaścittasya somaprāyaścittayoḥ somaprāyaścittānām
Locativesomaprāyaścitte somaprāyaścittayoḥ somaprāyaścitteṣu

Compound somaprāyaścitta -

Adverb -somaprāyaścittam -somaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria