Declension table of ?somapadārthakathana

Deva

NeuterSingularDualPlural
Nominativesomapadārthakathanam somapadārthakathane somapadārthakathanāni
Vocativesomapadārthakathana somapadārthakathane somapadārthakathanāni
Accusativesomapadārthakathanam somapadārthakathane somapadārthakathanāni
Instrumentalsomapadārthakathanena somapadārthakathanābhyām somapadārthakathanaiḥ
Dativesomapadārthakathanāya somapadārthakathanābhyām somapadārthakathanebhyaḥ
Ablativesomapadārthakathanāt somapadārthakathanābhyām somapadārthakathanebhyaḥ
Genitivesomapadārthakathanasya somapadārthakathanayoḥ somapadārthakathanānām
Locativesomapadārthakathane somapadārthakathanayoḥ somapadārthakathaneṣu

Compound somapadārthakathana -

Adverb -somapadārthakathanam -somapadārthakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria