Declension table of ?somapātama

Deva

NeuterSingularDualPlural
Nominativesomapātamam somapātame somapātamāni
Vocativesomapātama somapātame somapātamāni
Accusativesomapātamam somapātame somapātamāni
Instrumentalsomapātamena somapātamābhyām somapātamaiḥ
Dativesomapātamāya somapātamābhyām somapātamebhyaḥ
Ablativesomapātamāt somapātamābhyām somapātamebhyaḥ
Genitivesomapātamasya somapātamayoḥ somapātamānām
Locativesomapātame somapātamayoḥ somapātameṣu

Compound somapātama -

Adverb -somapātamam -somapātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria