Declension table of ?somapātama

Deva

MasculineSingularDualPlural
Nominativesomapātamaḥ somapātamau somapātamāḥ
Vocativesomapātama somapātamau somapātamāḥ
Accusativesomapātamam somapātamau somapātamān
Instrumentalsomapātamena somapātamābhyām somapātamaiḥ somapātamebhiḥ
Dativesomapātamāya somapātamābhyām somapātamebhyaḥ
Ablativesomapātamāt somapātamābhyām somapātamebhyaḥ
Genitivesomapātamasya somapātamayoḥ somapātamānām
Locativesomapātame somapātamayoḥ somapātameṣu

Compound somapātama -

Adverb -somapātamam -somapātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria