Declension table of ?somapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesomapṛṣṭham somapṛṣṭhe somapṛṣṭhāni
Vocativesomapṛṣṭha somapṛṣṭhe somapṛṣṭhāni
Accusativesomapṛṣṭham somapṛṣṭhe somapṛṣṭhāni
Instrumentalsomapṛṣṭhena somapṛṣṭhābhyām somapṛṣṭhaiḥ
Dativesomapṛṣṭhāya somapṛṣṭhābhyām somapṛṣṭhebhyaḥ
Ablativesomapṛṣṭhāt somapṛṣṭhābhyām somapṛṣṭhebhyaḥ
Genitivesomapṛṣṭhasya somapṛṣṭhayoḥ somapṛṣṭhānām
Locativesomapṛṣṭhe somapṛṣṭhayoḥ somapṛṣṭheṣu

Compound somapṛṣṭha -

Adverb -somapṛṣṭham -somapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria