Declension table of ?somanātharasa

Deva

MasculineSingularDualPlural
Nominativesomanātharasaḥ somanātharasau somanātharasāḥ
Vocativesomanātharasa somanātharasau somanātharasāḥ
Accusativesomanātharasam somanātharasau somanātharasān
Instrumentalsomanātharasena somanātharasābhyām somanātharasaiḥ somanātharasebhiḥ
Dativesomanātharasāya somanātharasābhyām somanātharasebhyaḥ
Ablativesomanātharasāt somanātharasābhyām somanātharasebhyaḥ
Genitivesomanātharasasya somanātharasayoḥ somanātharasānām
Locativesomanātharase somanātharasayoḥ somanātharaseṣu

Compound somanātharasa -

Adverb -somanātharasam -somanātharasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria