Declension table of ?somanāthamahāpātra

Deva

NeuterSingularDualPlural
Nominativesomanāthamahāpātram somanāthamahāpātre somanāthamahāpātrāṇi
Vocativesomanāthamahāpātra somanāthamahāpātre somanāthamahāpātrāṇi
Accusativesomanāthamahāpātram somanāthamahāpātre somanāthamahāpātrāṇi
Instrumentalsomanāthamahāpātreṇa somanāthamahāpātrābhyām somanāthamahāpātraiḥ
Dativesomanāthamahāpātrāya somanāthamahāpātrābhyām somanāthamahāpātrebhyaḥ
Ablativesomanāthamahāpātrāt somanāthamahāpātrābhyām somanāthamahāpātrebhyaḥ
Genitivesomanāthamahāpātrasya somanāthamahāpātrayoḥ somanāthamahāpātrāṇām
Locativesomanāthamahāpātre somanāthamahāpātrayoḥ somanāthamahāpātreṣu

Compound somanāthamahāpātra -

Adverb -somanāthamahāpātram -somanāthamahāpātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria