Declension table of ?somanāthadīkṣitīya

Deva

NeuterSingularDualPlural
Nominativesomanāthadīkṣitīyam somanāthadīkṣitīye somanāthadīkṣitīyāni
Vocativesomanāthadīkṣitīya somanāthadīkṣitīye somanāthadīkṣitīyāni
Accusativesomanāthadīkṣitīyam somanāthadīkṣitīye somanāthadīkṣitīyāni
Instrumentalsomanāthadīkṣitīyena somanāthadīkṣitīyābhyām somanāthadīkṣitīyaiḥ
Dativesomanāthadīkṣitīyāya somanāthadīkṣitīyābhyām somanāthadīkṣitīyebhyaḥ
Ablativesomanāthadīkṣitīyāt somanāthadīkṣitīyābhyām somanāthadīkṣitīyebhyaḥ
Genitivesomanāthadīkṣitīyasya somanāthadīkṣitīyayoḥ somanāthadīkṣitīyānām
Locativesomanāthadīkṣitīye somanāthadīkṣitīyayoḥ somanāthadīkṣitīyeṣu

Compound somanāthadīkṣitīya -

Adverb -somanāthadīkṣitīyam -somanāthadīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria