Declension table of ?somanāthadīkṣita

Deva

MasculineSingularDualPlural
Nominativesomanāthadīkṣitaḥ somanāthadīkṣitau somanāthadīkṣitāḥ
Vocativesomanāthadīkṣita somanāthadīkṣitau somanāthadīkṣitāḥ
Accusativesomanāthadīkṣitam somanāthadīkṣitau somanāthadīkṣitān
Instrumentalsomanāthadīkṣitena somanāthadīkṣitābhyām somanāthadīkṣitaiḥ somanāthadīkṣitebhiḥ
Dativesomanāthadīkṣitāya somanāthadīkṣitābhyām somanāthadīkṣitebhyaḥ
Ablativesomanāthadīkṣitāt somanāthadīkṣitābhyām somanāthadīkṣitebhyaḥ
Genitivesomanāthadīkṣitasya somanāthadīkṣitayoḥ somanāthadīkṣitānām
Locativesomanāthadīkṣite somanāthadīkṣitayoḥ somanāthadīkṣiteṣu

Compound somanāthadīkṣita -

Adverb -somanāthadīkṣitam -somanāthadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria