Declension table of ?somanāthabhāṣya

Deva

NeuterSingularDualPlural
Nominativesomanāthabhāṣyam somanāthabhāṣye somanāthabhāṣyāṇi
Vocativesomanāthabhāṣya somanāthabhāṣye somanāthabhāṣyāṇi
Accusativesomanāthabhāṣyam somanāthabhāṣye somanāthabhāṣyāṇi
Instrumentalsomanāthabhāṣyeṇa somanāthabhāṣyābhyām somanāthabhāṣyaiḥ
Dativesomanāthabhāṣyāya somanāthabhāṣyābhyām somanāthabhāṣyebhyaḥ
Ablativesomanāthabhāṣyāt somanāthabhāṣyābhyām somanāthabhāṣyebhyaḥ
Genitivesomanāthabhāṣyasya somanāthabhāṣyayoḥ somanāthabhāṣyāṇām
Locativesomanāthabhāṣye somanāthabhāṣyayoḥ somanāthabhāṣyeṣu

Compound somanāthabhāṣya -

Adverb -somanāthabhāṣyam -somanāthabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria