Declension table of somanātha

Deva

NeuterSingularDualPlural
Nominativesomanātham somanāthe somanāthāni
Vocativesomanātha somanāthe somanāthāni
Accusativesomanātham somanāthe somanāthāni
Instrumentalsomanāthena somanāthābhyām somanāthaiḥ
Dativesomanāthāya somanāthābhyām somanāthebhyaḥ
Ablativesomanāthāt somanāthābhyām somanāthebhyaḥ
Genitivesomanāthasya somanāthayoḥ somanāthānām
Locativesomanāthe somanāthayoḥ somanātheṣu

Compound somanātha -

Adverb -somanātham -somanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria