Declension table of somanātha

Deva

MasculineSingularDualPlural
Nominativesomanāthaḥ somanāthau somanāthāḥ
Vocativesomanātha somanāthau somanāthāḥ
Accusativesomanātham somanāthau somanāthān
Instrumentalsomanāthena somanāthābhyām somanāthaiḥ somanāthebhiḥ
Dativesomanāthāya somanāthābhyām somanāthebhyaḥ
Ablativesomanāthāt somanāthābhyām somanāthebhyaḥ
Genitivesomanāthasya somanāthayoḥ somanāthānām
Locativesomanāthe somanāthayoḥ somanātheṣu

Compound somanātha -

Adverb -somanātham -somanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria