Declension table of ?somamadā

Deva

FeminineSingularDualPlural
Nominativesomamadā somamade somamadāḥ
Vocativesomamade somamade somamadāḥ
Accusativesomamadām somamade somamadāḥ
Instrumentalsomamadayā somamadābhyām somamadābhiḥ
Dativesomamadāyai somamadābhyām somamadābhyaḥ
Ablativesomamadāyāḥ somamadābhyām somamadābhyaḥ
Genitivesomamadāyāḥ somamadayoḥ somamadānām
Locativesomamadāyām somamadayoḥ somamadāsu

Adverb -somamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria