Declension table of ?somaliptā

Deva

FeminineSingularDualPlural
Nominativesomaliptā somalipte somaliptāḥ
Vocativesomalipte somalipte somaliptāḥ
Accusativesomaliptām somalipte somaliptāḥ
Instrumentalsomaliptayā somaliptābhyām somaliptābhiḥ
Dativesomaliptāyai somaliptābhyām somaliptābhyaḥ
Ablativesomaliptāyāḥ somaliptābhyām somaliptābhyaḥ
Genitivesomaliptāyāḥ somaliptayoḥ somaliptānām
Locativesomaliptāyām somaliptayoḥ somaliptāsu

Adverb -somaliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria