Declension table of ?somalatā

Deva

FeminineSingularDualPlural
Nominativesomalatā somalate somalatāḥ
Vocativesomalate somalate somalatāḥ
Accusativesomalatām somalate somalatāḥ
Instrumentalsomalatayā somalatābhyām somalatābhiḥ
Dativesomalatāyai somalatābhyām somalatābhyaḥ
Ablativesomalatāyāḥ somalatābhyām somalatābhyaḥ
Genitivesomalatāyāḥ somalatayoḥ somalatānām
Locativesomalatāyām somalatayoḥ somalatāsu

Adverb -somalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria