Declension table of ?somakarmapaddhati

Deva

FeminineSingularDualPlural
Nominativesomakarmapaddhatiḥ somakarmapaddhatī somakarmapaddhatayaḥ
Vocativesomakarmapaddhate somakarmapaddhatī somakarmapaddhatayaḥ
Accusativesomakarmapaddhatim somakarmapaddhatī somakarmapaddhatīḥ
Instrumentalsomakarmapaddhatyā somakarmapaddhatibhyām somakarmapaddhatibhiḥ
Dativesomakarmapaddhatyai somakarmapaddhataye somakarmapaddhatibhyām somakarmapaddhatibhyaḥ
Ablativesomakarmapaddhatyāḥ somakarmapaddhateḥ somakarmapaddhatibhyām somakarmapaddhatibhyaḥ
Genitivesomakarmapaddhatyāḥ somakarmapaddhateḥ somakarmapaddhatyoḥ somakarmapaddhatīnām
Locativesomakarmapaddhatyām somakarmapaddhatau somakarmapaddhatyoḥ somakarmapaddhatiṣu

Compound somakarmapaddhati -

Adverb -somakarmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria