Declension table of ?somakalpa

Deva

MasculineSingularDualPlural
Nominativesomakalpaḥ somakalpau somakalpāḥ
Vocativesomakalpa somakalpau somakalpāḥ
Accusativesomakalpam somakalpau somakalpān
Instrumentalsomakalpena somakalpābhyām somakalpaiḥ somakalpebhiḥ
Dativesomakalpāya somakalpābhyām somakalpebhyaḥ
Ablativesomakalpāt somakalpābhyām somakalpebhyaḥ
Genitivesomakalpasya somakalpayoḥ somakalpānām
Locativesomakalpe somakalpayoḥ somakalpeṣu

Compound somakalpa -

Adverb -somakalpam -somakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria