Declension table of somakānta

Deva

MasculineSingularDualPlural
Nominativesomakāntaḥ somakāntau somakāntāḥ
Vocativesomakānta somakāntau somakāntāḥ
Accusativesomakāntam somakāntau somakāntān
Instrumentalsomakāntena somakāntābhyām somakāntaiḥ somakāntebhiḥ
Dativesomakāntāya somakāntābhyām somakāntebhyaḥ
Ablativesomakāntāt somakāntābhyām somakāntebhyaḥ
Genitivesomakāntasya somakāntayoḥ somakāntānām
Locativesomakānte somakāntayoḥ somakānteṣu

Compound somakānta -

Adverb -somakāntam -somakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria