Declension table of ?somakāma

Deva

MasculineSingularDualPlural
Nominativesomakāmaḥ somakāmau somakāmāḥ
Vocativesomakāma somakāmau somakāmāḥ
Accusativesomakāmam somakāmau somakāmān
Instrumentalsomakāmena somakāmābhyām somakāmaiḥ somakāmebhiḥ
Dativesomakāmāya somakāmābhyām somakāmebhyaḥ
Ablativesomakāmāt somakāmābhyām somakāmebhyaḥ
Genitivesomakāmasya somakāmayoḥ somakāmānām
Locativesomakāme somakāmayoḥ somakāmeṣu

Compound somakāma -

Adverb -somakāmam -somakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria