Declension table of ?somagrahaṇa

Deva

MasculineSingularDualPlural
Nominativesomagrahaṇaḥ somagrahaṇau somagrahaṇāḥ
Vocativesomagrahaṇa somagrahaṇau somagrahaṇāḥ
Accusativesomagrahaṇam somagrahaṇau somagrahaṇān
Instrumentalsomagrahaṇena somagrahaṇābhyām somagrahaṇaiḥ somagrahaṇebhiḥ
Dativesomagrahaṇāya somagrahaṇābhyām somagrahaṇebhyaḥ
Ablativesomagrahaṇāt somagrahaṇābhyām somagrahaṇebhyaḥ
Genitivesomagrahaṇasya somagrahaṇayoḥ somagrahaṇānām
Locativesomagrahaṇe somagrahaṇayoḥ somagrahaṇeṣu

Compound somagrahaṇa -

Adverb -somagrahaṇam -somagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria