Declension table of ?somagṛhapati

Deva

NeuterSingularDualPlural
Nominativesomagṛhapati somagṛhapatinī somagṛhapatīni
Vocativesomagṛhapati somagṛhapatinī somagṛhapatīni
Accusativesomagṛhapati somagṛhapatinī somagṛhapatīni
Instrumentalsomagṛhapatinā somagṛhapatibhyām somagṛhapatibhiḥ
Dativesomagṛhapatine somagṛhapatibhyām somagṛhapatibhyaḥ
Ablativesomagṛhapatinaḥ somagṛhapatibhyām somagṛhapatibhyaḥ
Genitivesomagṛhapatinaḥ somagṛhapatinoḥ somagṛhapatīnām
Locativesomagṛhapatini somagṛhapatinoḥ somagṛhapatiṣu

Compound somagṛhapati -

Adverb -somagṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria