Declension table of ?somagṛhapati

Deva

MasculineSingularDualPlural
Nominativesomagṛhapatiḥ somagṛhapatī somagṛhapatayaḥ
Vocativesomagṛhapate somagṛhapatī somagṛhapatayaḥ
Accusativesomagṛhapatim somagṛhapatī somagṛhapatīn
Instrumentalsomagṛhapatinā somagṛhapatibhyām somagṛhapatibhiḥ
Dativesomagṛhapataye somagṛhapatibhyām somagṛhapatibhyaḥ
Ablativesomagṛhapateḥ somagṛhapatibhyām somagṛhapatibhyaḥ
Genitivesomagṛhapateḥ somagṛhapatyoḥ somagṛhapatīnām
Locativesomagṛhapatau somagṛhapatyoḥ somagṛhapatiṣu

Compound somagṛhapati -

Adverb -somagṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria