Declension table of ?somadīkṣāvidhi

Deva

MasculineSingularDualPlural
Nominativesomadīkṣāvidhiḥ somadīkṣāvidhī somadīkṣāvidhayaḥ
Vocativesomadīkṣāvidhe somadīkṣāvidhī somadīkṣāvidhayaḥ
Accusativesomadīkṣāvidhim somadīkṣāvidhī somadīkṣāvidhīn
Instrumentalsomadīkṣāvidhinā somadīkṣāvidhibhyām somadīkṣāvidhibhiḥ
Dativesomadīkṣāvidhaye somadīkṣāvidhibhyām somadīkṣāvidhibhyaḥ
Ablativesomadīkṣāvidheḥ somadīkṣāvidhibhyām somadīkṣāvidhibhyaḥ
Genitivesomadīkṣāvidheḥ somadīkṣāvidhyoḥ somadīkṣāvidhīnām
Locativesomadīkṣāvidhau somadīkṣāvidhyoḥ somadīkṣāvidhiṣu

Compound somadīkṣāvidhi -

Adverb -somadīkṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria