Declension table of ?somadheya

Deva

MasculineSingularDualPlural
Nominativesomadheyaḥ somadheyau somadheyāḥ
Vocativesomadheya somadheyau somadheyāḥ
Accusativesomadheyam somadheyau somadheyān
Instrumentalsomadheyena somadheyābhyām somadheyaiḥ somadheyebhiḥ
Dativesomadheyāya somadheyābhyām somadheyebhyaḥ
Ablativesomadheyāt somadheyābhyām somadheyebhyaḥ
Genitivesomadheyasya somadheyayoḥ somadheyānām
Locativesomadheye somadheyayoḥ somadheyeṣu

Compound somadheya -

Adverb -somadheyam -somadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria